id
stringlengths 12
12
| prompt
stringlengths 160
3.43k
| quote_text
stringlengths 9
3.28k
| quote_devanagari
stringlengths 7
3.03k
| genre
stringclasses 7
values | author
stringclasses 189
values | text
stringclasses 510
values | chapter
stringclasses 258
values | verse
stringlengths 0
15
| source_format
stringclasses 1
value | source_file
stringclasses 530
values |
---|---|---|---|---|---|---|---|---|---|---|
fbc76393d6ab
|
Identify the source of this Sanskrit quote:
"yā oṣa̍dhī̱ḥ soma̍rājñī̱r viṣṭhi̍tāḥ pṛthi̱vīm anu̍ | bṛha̱spati̍prasūtā a̱syai saṁ da̍tta vī̱rya̍m ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
yā oṣa̍dhī̱ḥ soma̍rājñī̱r viṣṭhi̍tāḥ pṛthi̱vīm anu̍ | bṛha̱spati̍prasūtā a̱syai saṁ da̍tta vī̱rya̍m ||
|
या ओष̍धी̱ः सोम̍राज्ञी̱र् विष्ठि̍ताः पृथि̱वीम् अनु̍ । बृह̱स्पति̍प्रसूता अ̱स्यै सꣳ द̍त्त वी̱र्य̍म् ॥
|
veda
|
Unknown
|
Ṛgveda-Saṃhitā
|
10
|
097
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_Rgveda-edAufrecht.xml
|
add3bddab235
|
Identify the source of this Sanskrit quote:
"pranaṣṭe gandhatanmātre bhavaty urvī jalātmikā āpas tadā pravṛttās tu vegavatyo mahāsvanāḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
pranaṣṭe gandhatanmātre bhavaty urvī jalātmikā āpas tadā pravṛttās tu vegavatyo mahāsvanāḥ //
|
प्रनष्टे गन्धतन्मात्रे भवत्य् उर्वी जलात्मिका आपस् तदा प्रवृत्तास् तु वेगवत्यो महास्वनाः ॥
|
purana
|
Unknown
|
Brahmapurāṇa 1-246
|
233
|
15
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_brahmapurANa-1-246.xml
|
43511bfdcf8e
|
Identify the source of this Sanskrit quote:
"āsthitaḥ paramādvaitaṃ mokṣārthe 'pi vyavasthitaḥ āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
āsthitaḥ paramādvaitaṃ mokṣārthe 'pi vyavasthitaḥ āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā //
|
आस्थितः परमाद्वैतं मोक्षार्थे ऽपि व्यवस्थितः आश्चर्यं कामवशगो विकलः केलिशिक्षया ॥
|
devotional
|
Unknown
|
Aṣṭāvakragītā
|
3
|
6
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_aSTAvakragItA.xml
|
ec4b23397c60
|
Identify the source of this Sanskrit quote:
"tasmai sa druhyād ya idaṃ nāyad yo nottiṣṭhād yo na vadātā asmin | brāhmaṇasya kilbiṣe nāthitasya sodaryatām icchato brāhmaṇeṣu ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tasmai sa druhyād ya idaṃ nāyad yo nottiṣṭhād yo na vadātā asmin | brāhmaṇasya kilbiṣe nāthitasya sodaryatām icchato brāhmaṇeṣu ||
|
तस्मै स द्रुह्याद् य इदं नायद् यो नोत्तिष्ठाद् यो न वदाता अस्मिन् । ब्राह्मणस्य किल्बिषे नाथितस्य सोदर्यताम् इच्छतो ब्राह्मणेषु ॥
|
veda
|
Unknown
|
Paippalāda-Saṃhitā
|
8
|
15
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_paippalAdasaMhitA.xml
|
762cd69900de
|
Identify the source of this Sanskrit quote:
"itthaṃ vyartho 'smi jātaḥ śaśidharacaraṇākrāntikāntottamāṅgas tvadbhaktaś ceti tan me kuru sapadi mahāsampado dīrghadīrghāḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
itthaṃ vyartho 'smi jātaḥ śaśidharacaraṇākrāntikāntottamāṅgas tvadbhaktaś ceti tan me kuru sapadi mahāsampado dīrghadīrghāḥ
|
इत्थं व्यर्थो ऽस्मि जातः शशिधरचरणाक्रान्तिकान्तोत्तमाङ्गस् त्वद्भक्तश् चेति तन् मे कुरु सपदि महासम्पदो दीर्घदीर्घाः
|
devotional
|
Utpaladeva
|
Śivastotrāvali
|
15
|
19
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_utpaladeva-zivastotrAvali.xml
|
55f673c7751c
|
Identify the source of this Sanskrit quote:
"lāsyā mālā tathā gītā nṛtyā devīcatuṣṭayam / puṣpā dhūpā ca dīpā ca gandhādevī namo 'stu te //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
lāsyā mālā tathā gītā nṛtyā devīcatuṣṭayam / puṣpā dhūpā ca dīpā ca gandhādevī namo 'stu te //
|
लास्या माला तथा गीता नृत्या देवीचतुष्टयम् । पुष्पा धूपा च दीपा च गन्धादेवी नमो ऽस्तु ते ॥
|
devotional
|
Unknown
|
108 Buddhist stotras
|
81
|
10
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
|
ca43ba093fa7
|
Identify the source of this Sanskrit quote:
"imāṃ hariṇalokākṣīṃ trāsotkampapayodharām rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
imāṃ hariṇalokākṣīṃ trāsotkampapayodharām rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt
|
इमां हरिणलोकाक्षीं त्रासोत्कम्पपयोधराम् रावणेन हृतां दृष्ट्वा दौर्हृदो मे महान् अभूत्
|
epic
|
Vālmīki
|
Rāmāyaṇa
|
5
|
022
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_rAmAyaNa.xml
|
75af0209a842
|
Identify the source of this Sanskrit quote:
"drumakṣetraṃ kurukṣetraṃ naimiṣaṃ tīrthasaṃyutam kṣetrāṇi sarvato devi devatā ṛṣayas tathā //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
drumakṣetraṃ kurukṣetraṃ naimiṣaṃ tīrthasaṃyutam kṣetrāṇi sarvato devi devatā ṛṣayas tathā //
|
द्रुमक्षेत्रं कुरुक्षेत्रं नैमिषं तीर्थसंयुतम् क्षेत्राणि सर्वतो देवि देवता ऋषयस् तथा ॥
|
purana
|
Unknown
|
Liṅgapurāṇa, 1-108
|
1
|
92
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_liGgapurANa1-108.xml
|
1dcbf573bee8
|
Identify the source of this Sanskrit quote:
"sa bhairavaś cidākāśaś śiva ity abhidhīyate / ananyāṃ tasya tāṃ viddhi spandaśaktim anāmayām //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
sa bhairavaś cidākāśaś śiva ity abhidhīyate / ananyāṃ tasya tāṃ viddhi spandaśaktim anāmayām //
|
स भैरवश् चिदाकाशश् शिव इत्य् अभिधीयते । अनन्यां तस्य तां विद्धि स्पन्दशक्तिम् अनामयाम् ॥
|
kavya
|
Anonymus Casmiriensis
|
Mokṣopāya
|
6
|
241
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_mokSopAya.xml
|
51785bd312b4
|
Identify the source of this Sanskrit quote:
"pātālatalasaṃsthāśca śivayāge subhāvitāḥ dhruvādisarvabhūtāśca aindrādyāśāsthitāśca ye //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
pātālatalasaṃsthāśca śivayāge subhāvitāḥ dhruvādisarvabhūtāśca aindrādyāśāsthitāśca ye //
|
पातालतलसंस्थाश्च शिवयागे सुभाविताः ध्रुवादिसर्वभूताश्च ऐन्द्राद्याशास्थिताश्च ये ॥
|
tantra
|
Unknown
|
Svacchandatantra [or Svacchandabhairavatantra]
|
3
|
208
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_svacchandatantra.xml
|
1e3820aa4440
|
Identify the source of this Sanskrit quote:
"vasudhā vicitāsmābhiḥ saśailavanakānanā / na cāpi dṛśyate vājī tadvārttāpi na kutracit"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
vasudhā vicitāsmābhiḥ saśailavanakānanā / na cāpi dṛśyate vājī tadvārttāpi na kutracit
|
वसुधा विचितास्माभिः सशैलवनकानना । न चापि दृश्यते वाजी तद्वार्त्तापि न कुत्रचित्
|
purana
|
Unknown
|
Brahmāṇḍapurāṇa
|
2
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_brahmANDapurANa.xml
|
|
3a278c2dc45f
|
Identify the source of this Sanskrit quote:
"buddhaṃ trailokyanāthaṃ suranaranamitaṃ pārasaṃsāratīraṃ dhīraṃ gambhīravantaṃ sakalaguṇanidhiṃ dharmarājyābhiṣiktam / tṛṣṇāmārāntakāraṃ kalikaluṣaharaṃ kāmalobhāntavantaṃ taṃ vande śākyasiṃhaṃ praṇamitaśirasā sarvakālaṃ namāmi //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
buddhaṃ trailokyanāthaṃ suranaranamitaṃ pārasaṃsāratīraṃ dhīraṃ gambhīravantaṃ sakalaguṇanidhiṃ dharmarājyābhiṣiktam / tṛṣṇāmārāntakāraṃ kalikaluṣaharaṃ kāmalobhāntavantaṃ taṃ vande śākyasiṃhaṃ praṇamitaśirasā sarvakālaṃ namāmi //
|
बुद्धं त्रैलोक्यनाथं सुरनरनमितं पारसंसारतीरं धीरं गम्भीरवन्तं सकलगुणनिधिं धर्मराज्याभिषिक्तम् । तृष्णामारान्तकारं कलिकलुषहरं कामलोभान्तवन्तं तं वन्दे शाक्यसिंहं प्रणमितशिरसा सर्वकालं नमामि ॥
|
devotional
|
Unknown
|
108 Buddhist stotras
|
29
|
4
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
|
01a841f478ed
|
Identify the source of this Sanskrit quote:
"saṃsthāpyārādhayām_asa tair dvijair arcitaṃ harim mahiṣyaḥ śobhanā yās tu piṣṭvā tu haricandanam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
saṃsthāpyārādhayām_asa tair dvijair arcitaṃ harim mahiṣyaḥ śobhanā yās tu piṣṭvā tu haricandanam //
|
संस्थाप्याराधयाम्_अस तैर् द्विजैर् अर्चितं हरिम् महिष्यः शोभना यास् तु पिष्ट्वा तु हरिचन्दनम् ॥
|
purana
|
Unknown
|
Narasiṃhapurāṇa
|
25
|
64
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_narasiMhapurANa.xml
|
b0357fcbfe6c
|
Identify the source of this Sanskrit quote:
"udapluto marutas tām̐ iyarta vṛṣṭyā yad viśvā nivatas pṛṇātha | ejāti galhā kanyeva tunnairun tundānā patyeva jāyā ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
udapluto marutas tām̐ iyarta vṛṣṭyā yad viśvā nivatas pṛṇātha | ejāti galhā kanyeva tunnairun tundānā patyeva jāyā ||
|
उदप्लुतो मरुतस् ताꣳ इयर्त वृष्ट्या यद् विश्वा निवतस् पृणाथ । एजाति गल्हा कन्येव तुन्नैरुन् तुन्दाना पत्येव जाया ॥
|
veda
|
Unknown
|
Paippalāda-Saṃhitā
|
19
|
22
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_paippalAdasaMhitA.xml
|
b4d7579ba231
|
Identify the source of this Sanskrit quote:
"tataḥ provāca bhagavāñ śeṣaśāyī jagatpatiḥ kasmāc ca bhayam āpannaṃ tad bruvantu gatajvarāḥ tataḥ śriyaḥ patiṃ prāhus taṃ tārakavadhaṃ prati //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tataḥ provāca bhagavāñ śeṣaśāyī jagatpatiḥ kasmāc ca bhayam āpannaṃ tad bruvantu gatajvarāḥ tataḥ śriyaḥ patiṃ prāhus taṃ tārakavadhaṃ prati //
|
ततः प्रोवाच भगवाञ् शेषशायी जगत्पतिः कस्माच् च भयम् आपन्नं तद् ब्रुवन्तु गतज्वराः ततः श्रियः पतिं प्राहुस् तं तारकवधं प्रति ॥
|
purana
|
Unknown
|
Brahmapurāṇa 1-246
|
71
|
13
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_brahmapurANa-1-246.xml
|
5bf33ffe2cc5
|
Identify the source of this Sanskrit quote:
"tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ ke cid ucchritāḥ devais tu śastrasaṃviddhā mamrire ca niśācarāḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ ke cid ucchritāḥ devais tu śastrasaṃviddhā mamrire ca niśācarāḥ
|
तान् समालिङ्ग्य बाहुभ्यां विष्टब्धाः के चिद् उच्छ्रिताः देवैस् तु शस्त्रसंविद्धा मम्रिरे च निशाचराः
|
epic
|
Vālmīki
|
Rāmāyaṇa
|
7
|
028
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_rAmAyaNa.xml
|
9c6f57e1a470
|
Identify the source of this Sanskrit quote:
"yathaivādarśam adhyasthe rūpe 'ntaḥ paritas tu saḥ tathaivāsmin śarīre 'ntaḥ paritaḥ parameśvaraḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
yathaivādarśam adhyasthe rūpe 'ntaḥ paritas tu saḥ tathaivāsmin śarīre 'ntaḥ paritaḥ parameśvaraḥ //
|
यथैवादर्शम् अध्यस्थे रूपे ऽन्तः परितस् तु सः तथैवास्मिन् शरीरे ऽन्तः परितः परमेश्वरः ॥
|
devotional
|
Unknown
|
Aṣṭāvakragītā
|
1
|
19
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_aSTAvakragItA.xml
|
45612bf7456c
|
Identify the source of this Sanskrit quote:
"svapato nāsti me hāniḥ siddhir yatnavato na vā nāśollāsau vihāyāsmād aham āse yathāsukham //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
svapato nāsti me hāniḥ siddhir yatnavato na vā nāśollāsau vihāyāsmād aham āse yathāsukham //
|
स्वपतो नास्ति मे हानिः सिद्धिर् यत्नवतो न वा नाशोल्लासौ विहायास्माद् अहम् आसे यथासुखम् ॥
|
devotional
|
Unknown
|
Aṣṭāvakragītā
|
13
|
6
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_aSTAvakragItA.xml
|
7ab982d0652c
|
Identify the source of this Sanskrit quote:
"yastvidaṃ paṭhate nityaṃ prātarūtthāya paṇḍitaḥ / nāmnāmaṣṭottaraśataṃ pavitraṃ pāpanāśanam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
yastvidaṃ paṭhate nityaṃ prātarūtthāya paṇḍitaḥ / nāmnāmaṣṭottaraśataṃ pavitraṃ pāpanāśanam //
|
यस्त्विदं पठते नित्यं प्रातरूत्थाय पण्डितः । नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् ॥
|
devotional
|
Unknown
|
108 Buddhist stotras
|
19
|
17
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
|
91ffff20dbe6
|
Identify the source of this Sanskrit quote:
"ratne dīpaṅkarākhyo maṇikusumajinaḥ śrīvipaśyī śikhī ca viśvambhuḥ śrīkakutsaḥ sa ca kanakamuniḥ kāśyapaḥ śākyasiṃhaḥ / pratyutpannābhyabhūtaḥ sakaladaśabalo pāramāhātmyasindhuḥ kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
ratne dīpaṅkarākhyo maṇikusumajinaḥ śrīvipaśyī śikhī ca viśvambhuḥ śrīkakutsaḥ sa ca kanakamuniḥ kāśyapaḥ śākyasiṃhaḥ / pratyutpannābhyabhūtaḥ sakaladaśabalo pāramāhātmyasindhuḥ kalyāṇaṃ vaḥ kriyāsuḥ kvacidapi saratāṃ tiṣṭhatāṃ naumyahaṃ tāḥ //
|
रत्ने दीपङ्कराख्यो मणिकुसुमजिनः श्रीविपश्यी शिखी च विश्वम्भुः श्रीककुत्सः स च कनकमुनिः काश्यपः शाक्यसिंहः । प्रत्युत्पन्नाभ्यभूतः सकलदशबलो पारमाहात्म्यसिन्धुः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः ॥
|
devotional
|
Unknown
|
108 Buddhist stotras
|
34
|
3
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
|
45beeaaafe35
|
Identify the source of this Sanskrit quote:
"paridhānaṃ na jānanti kāścid dṛṣṭvā varāṅganāḥ / uttarīyaṃ tathā cānyā mahāmohasamanvitāḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
paridhānaṃ na jānanti kāścid dṛṣṭvā varāṅganāḥ / uttarīyaṃ tathā cānyā mahāmohasamanvitāḥ
|
परिधानं न जानन्ति काश्चिद् दृष्ट्वा वराङ्गनाः । उत्तरीयं तथा चान्या महामोहसमन्विताः
|
purana
|
Unknown
|
Revākhāṇḍa of the Vāyupurāṇa (RKV)
|
38
|
34
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_revAkhANDa-of-the-vAyupurANa-rkv.xml
|
9f747e6e4ad1
|
Identify the source of this Sanskrit quote:
"reme yaduvaraśreṣṭhaḥ kubera iva mandare tataḥ sa vānaro 'bhyetya gṛhītvā sīriṇo halam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
reme yaduvaraśreṣṭhaḥ kubera iva mandare tataḥ sa vānaro 'bhyetya gṛhītvā sīriṇo halam //
|
रेमे यदुवरश्रेष्ठः कुबेर इव मन्दरे ततः स वानरो ऽभ्येत्य गृहीत्वा सीरिणो हलम् ॥
|
purana
|
Unknown
|
Brahmapurāṇa 1-246
|
209
|
13
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_brahmapurANa-1-246.xml
|
28fd7864ac3c
|
Identify the source of this Sanskrit quote:
"nānāpuṣparatā devī nānāratnavibhūṣiṇī / nānāgandhaviliptāṅgī nānāvastravirājinī //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
nānāpuṣparatā devī nānāratnavibhūṣiṇī / nānāgandhaviliptāṅgī nānāvastravirājinī //
|
नानापुष्परता देवी नानारत्नविभूषिणी । नानागन्धविलिप्ताङ्गी नानावस्त्रविराजिनी ॥
|
devotional
|
Unknown
|
108 Buddhist stotras
|
62
|
30
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
|
17d95e9fb16e
|
Identify the source of this Sanskrit quote:
"kaliṅga nagare cāpi prāpya sālavanaṃ tadā bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
kaliṅga nagare cāpi prāpya sālavanaṃ tadā bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ
|
कलिङ्ग नगरे चापि प्राप्य सालवनं तदा भरतः क्षिप्रम् आगच्छत् सुपरिश्रान्तवाहनः
|
epic
|
Vālmīki
|
Rāmāyaṇa
|
2
|
065
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_rAmAyaNa.xml
|
23f96f3cadd5
|
Identify the source of this Sanskrit quote:
"jagāma tridivaṃ kṣipraṃ rathena tanayo hareḥ tasmāt tvam api bhūpāla brāhmaṇocchiṣṭam ādarāt //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
jagāma tridivaṃ kṣipraṃ rathena tanayo hareḥ tasmāt tvam api bhūpāla brāhmaṇocchiṣṭam ādarāt //
|
जगाम त्रिदिवं क्षिप्रं रथेन तनयो हरेः तस्मात् त्वम् अपि भूपाल ब्राह्मणोच्छिष्टम् आदरात् ॥
|
purana
|
Unknown
|
Narasiṃhapurāṇa
|
28
|
34
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_narasiMhapurANa.xml
|
5e012a6e7d25
|
Identify the source of this Sanskrit quote:
"gandharvādyāḥ piśācāntāścatasro devayonayaḥ / ataḥ śṛṇuta bhadraṃ vaḥ prajāḥ krodhavaśānvayāḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
gandharvādyāḥ piśācāntāścatasro devayonayaḥ / ataḥ śṛṇuta bhadraṃ vaḥ prajāḥ krodhavaśānvayāḥ
|
गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः । अतः शृणुत भद्रं वः प्रजाः क्रोधवशान्वयाः
|
purana
|
Unknown
|
Brahmāṇḍapurāṇa
|
2
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_brahmANDapurANa.xml
|
|
2d2f2ba3fc16
|
Identify the source of this Sanskrit quote:
"rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati
|
राज्ये पुत्रं प्रतिष्ठाप्य सगुणो निर्गुणो ऽपि वा कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति
|
epic
|
Vālmīki
|
Rāmāyaṇa
|
4
|
054
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_rAmAyaNa.xml
|
b603061abae9
|
Identify the source of this Sanskrit quote:
"yebhir homair viśvakarmā dādhāremāṃ pṛthivīṃ mātaraṃ naḥ | tebhiṣ ṭvā homair iha dhārayāmy ṛtaṃ satyam anu carantu homāḥ ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
yebhir homair viśvakarmā dādhāremāṃ pṛthivīṃ mātaraṃ naḥ | tebhiṣ ṭvā homair iha dhārayāmy ṛtaṃ satyam anu carantu homāḥ ||
|
येभिर् होमैर् विश्वकर्मा दाधारेमां पृथिवीं मातरं नः । तेभिष् ट्वा होमैर् इह धारयाम्य् ऋतं सत्यम् अनु चरन्तु होमाः ॥
|
veda
|
Unknown
|
Paippalāda-Saṃhitā
|
7
|
6
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_paippalAdasaMhitA.xml
|
cd29048a0eda
|
Identify the source of this Sanskrit quote:
"etaiḥ stutvā muniśreṣṭhaṃ narā vigatakalmaṣāḥ / prāpnuvanti padaṃ mokṣaṃ divyaṃ tvatha sanātanam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
etaiḥ stutvā muniśreṣṭhaṃ narā vigatakalmaṣāḥ / prāpnuvanti padaṃ mokṣaṃ divyaṃ tvatha sanātanam //
|
एतैः स्तुत्वा मुनिश्रेष्ठं नरा विगतकल्मषाः । प्राप्नुवन्ति पदं मोक्षं दिव्यं त्वथ सनातनम् ॥
|
devotional
|
Unknown
|
108 Buddhist stotras
|
19
|
16
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
|
de36a1acef0c
|
Identify the source of this Sanskrit quote:
"kṛṣṇas tu garuḍaṃ bhūyo gaccha tvaṃ merum uttamam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
kṛṣṇas tu garuḍaṃ bhūyo gaccha tvaṃ merum uttamam //
|
कृष्णस् तु गरुडं भूयो गच्छ त्वं मेरुम् उत्तमम् ॥
|
epic
|
Unknown
|
Harivaṃśa, Appendix I
|
12910
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
|
|
5c9d1060198f
|
Identify the source of this Sanskrit quote:
"yasyā madhyagataṃ viśvaṃ viśvamadhyagatā tu yā khañjikā tena sā proktā sūkṣme vastuni sūkṣmagā //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
yasyā madhyagataṃ viśvaṃ viśvamadhyagatā tu yā khañjikā tena sā proktā sūkṣme vastuni sūkṣmagā //
|
यस्या मध्यगतं विश्वं विश्वमध्यगता तु या खञ्जिका तेन सा प्रोक्ता सूक्ष्मे वस्तुनि सूक्ष्मगा ॥
|
tantra
|
Unknown
|
Kubjikamatatantra
|
16
|
20
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_kubjikamatatantra.xml
|
beac4e93409b
|
Identify the source of this Sanskrit quote:
"atītaḥ panthānaṃ tava ca mahimā vāṅmanasayor atadvyāvṛttyā yaṃ cakitam abhidhatte śrutir api | sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ pade tv arvācīne patati na manaḥ kasya na vacaḥ ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
atītaḥ panthānaṃ tava ca mahimā vāṅmanasayor atadvyāvṛttyā yaṃ cakitam abhidhatte śrutir api | sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ pade tv arvācīne patati na manaḥ kasya na vacaḥ ||
|
अतीतः पन्थानं तव च महिमा वाङ्मनसयोर् अतद्व्यावृत्त्या यं चकितम् अभिधत्ते श्रुतिर् अपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्व् अर्वाचीने पतति न मनः कस्य न वचः ॥
|
devotional
|
Unknown
|
Śivamahimnastava
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_zivamahimnastava.xml
|
||
93ac9d47ba80
|
Identify the source of this Sanskrit quote:
"tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ āgacchad bahusahasraṃ prāṇinām udvahan bharam"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ āgacchad bahusahasraṃ prāṇinām udvahan bharam
|
ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः आगच्छद् बहुसहस्रं प्राणिनाम् उद्वहन् भरम्
|
epic
|
Vālmīki
|
Rāmāyaṇa
|
7
|
060
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_rAmAyaNa.xml
|
874df000bc53
|
Identify the source of this Sanskrit quote:
"taṃ dṛṣṭva bhikṣuṃ pramuditu nārisaṃgho sauvarṇamālānavasiri premajātā / sarve gṛhītvā daśanakhu añjalīyo gāthābhigītaistamabhistaviṃsu bhikṣum"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
taṃ dṛṣṭva bhikṣuṃ pramuditu nārisaṃgho sauvarṇamālānavasiri premajātā / sarve gṛhītvā daśanakhu añjalīyo gāthābhigītaistamabhistaviṃsu bhikṣum
|
तं दृष्ट्व भिक्षुं प्रमुदितु नारिसंघो सौवर्णमालानवसिरि प्रेमजाता । सर्वे गृहीत्वा दशनखु अञ्जलीयो गाथाभिगीतैस्तमभिस्तविंसु भिक्षुम्
|
shastra
|
Unknown
|
Samādhirājasūtra
|
35
|
37
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_samAdhirAjasUtra.xml
|
0ec9e4575db5
|
Identify the source of this Sanskrit quote:
"sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā prajāpatim upādāya nṛpāṇāṃ jayaśālinām"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā prajāpatim upādāya nṛpāṇāṃ jayaśālinām
|
सर्वापूर्वम् इयं येषाम् आसीत् कृत्स्ना वसुंधरा प्रजापतिम् उपादाय नृपाणां जयशालिनाम्
|
epic
|
Vālmīki
|
Rāmāyaṇa
|
1
|
005
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_rAmAyaNa.xml
|
c4a35d5ebfd3
|
Identify the source of this Sanskrit quote:
"daśakoṭisahasrāṇi rudrāṇāṃ varavarṇini antarbhuvanasaṃghātair anyaiśca parivāritam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
daśakoṭisahasrāṇi rudrāṇāṃ varavarṇini antarbhuvanasaṃghātair anyaiśca parivāritam //
|
दशकोटिसहस्राणि रुद्राणां वरवर्णिनि अन्तर्भुवनसंघातैर् अन्यैश्च परिवारितम् ॥
|
tantra
|
Unknown
|
Svacchandatantra [or Svacchandabhairavatantra]
|
10
|
743
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_svacchandatantra.xml
|
f7ac3bef8aaf
|
Identify the source of this Sanskrit quote:
"tadāśvenāhūtān sarvān rākṣasyastān vaṇigjanān / dṛṣṭavā tāḥ sakalāstatra sahasā khādupācaran //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tadāśvenāhūtān sarvān rākṣasyastān vaṇigjanān / dṛṣṭavā tāḥ sakalāstatra sahasā khādupācaran //
|
तदाश्वेनाहूतान् सर्वान् राक्षस्यस्तान् वणिग्जनान् । दृष्टवा ताः सकलास्तत्र सहसा खादुपाचरन् ॥
|
shastra
|
Unknown
|
Guṇakāraṇḍavyūhasūtra
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_guNakAraNDavyUhasUtra.xml
|
||
9aeef67aa2cf
|
Identify the source of this Sanskrit quote:
"sāṃsiddhikī svābhāvikī sahajā akṛtā ca yā / prakṛtiḥ seti vijñeyā svabhāvaṃ na jahāti yā"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
sāṃsiddhikī svābhāvikī sahajā akṛtā ca yā / prakṛtiḥ seti vijñeyā svabhāvaṃ na jahāti yā
|
सांसिद्धिकी स्वाभाविकी सहजा अकृता च या । प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या
|
veda
|
Unknown
|
Māṇḍūkyopaniṣad with Māṇḍūkyamūlamantrabhāṣya, Māṇḍūkyopaniṣatkārikā, and Āgamaśāstrabhāṣya
|
4
|
9
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_mANDUkyopaniSad-comm.xml
|
aeda8eec3f73
|
Identify the source of this Sanskrit quote:
"sa caturṇām upāyānāṃ tṛtīyam upavarṇayan bhedayām āsa tān sarvān vānarān vākyasaṃpadā"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
sa caturṇām upāyānāṃ tṛtīyam upavarṇayan bhedayām āsa tān sarvān vānarān vākyasaṃpadā
|
स चतुर्णाम् उपायानां तृतीयम् उपवर्णयन् भेदयाम् आस तान् सर्वान् वानरान् वाक्यसंपदा
|
epic
|
Vālmīki
|
Rāmāyaṇa
|
4
|
053
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_rAmAyaNa.xml
|
fba6efc6b4e8
|
Identify the source of this Sanskrit quote:
"śuddhasattvātmako deho brahmaṇaḥ parameṣṭhinaḥ / evaṃ hi śrūyate kṛṣṇa saṃśayo metra bādhate"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
śuddhasattvātmako deho brahmaṇaḥ parameṣṭhinaḥ / evaṃ hi śrūyate kṛṣṇa saṃśayo metra bādhate
|
शुद्धसत्त्वात्मको देहो ब्रह्मणः परमेष्ठिनः । एवं हि श्रूयते कृष्ण संशयो मेत्र बाधते
|
purana
|
Unknown
|
Garuḍapurāṇa
|
3
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_garuDapurANa.xml
|
|
fc5107e7b5cc
|
Identify the source of this Sanskrit quote:
"aśaktir aparijñānaṃ kramakopo 'tha vā punaḥ / evaṃ hi sarvathā buddhair ajātiḥ paridīpitā"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
aśaktir aparijñānaṃ kramakopo 'tha vā punaḥ / evaṃ hi sarvathā buddhair ajātiḥ paridīpitā
|
अशक्तिर् अपरिज्ञानं क्रमकोपो ऽथ वा पुनः । एवं हि सर्वथा बुद्धैर् अजातिः परिदीपिता
|
veda
|
Unknown
|
Māṇḍūkyopaniṣad with Māṇḍūkyamūlamantrabhāṣya, Māṇḍūkyopaniṣatkārikā, and Āgamaśāstrabhāṣya
|
4
|
19
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_mANDUkyopaniSad-comm.xml
|
005c1f9c6bbb
|
Identify the source of this Sanskrit quote:
"da̱dhi̱krām a̱gnim u̱ṣasa̍ṁ ca de̱vīm bṛha̱spati̍ṁ savi̱tāra̍ṁ ca de̱vam | a̱śvinā̍ mi̱trāvaru̍ṇā̱ bhaga̍ṁ ca̱ vasū̍n ru̱drām̐ ā̍di̱tyām̐ i̱ha hu̍ve ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
da̱dhi̱krām a̱gnim u̱ṣasa̍ṁ ca de̱vīm bṛha̱spati̍ṁ savi̱tāra̍ṁ ca de̱vam | a̱śvinā̍ mi̱trāvaru̍ṇā̱ bhaga̍ṁ ca̱ vasū̍n ru̱drām̐ ā̍di̱tyām̐ i̱ha hu̍ve ||
|
द̱धि̱क्राम् अ̱ग्निम् उ̱षस̍ꣳ च दे̱वीम् बृह̱स्पति̍ꣳ सवि̱तार̍ꣳ च दे̱वम् । अ̱श्विना̍ मि̱त्रावरु̍णा̱ भग̍ꣳ च̱ वसू̍न् रु̱द्राꣳ आ̍दि̱त्याꣳ इ̱ह हु̍वे ॥
|
veda
|
Unknown
|
Ṛgveda-Saṃhitā
|
3
|
020
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_Rgveda-edAufrecht.xml
|
51ace319f795
|
Identify the source of this Sanskrit quote:
"vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ //
|
व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः चूर्णमुष्टिर् इव लम्भितकान्तिर् वासवस्य दिशम् अंशुसमूहः ॥
|
kavya
|
Bhāravi
|
Kirātārjunīya
|
9
|
17
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_bhAravi-kirAtArjunIya.xml
|
78f416553529
|
Identify the source of this Sanskrit quote:
"buddhānāmuditaṃ dhyānaṃ buddhānāṃ janamelakam / buddhaniḥkleśa saṃbuddha bukārastena sūcyate //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
buddhānāmuditaṃ dhyānaṃ buddhānāṃ janamelakam / buddhaniḥkleśa saṃbuddha bukārastena sūcyate //
|
बुद्धानामुदितं ध्यानं बुद्धानां जनमेलकम् । बुद्धनिःक्लेश संबुद्ध बुकारस्तेन सूच्यते ॥
|
devotional
|
Unknown
|
108 Buddhist stotras
|
57
|
3
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
|
f91d11187bf1
|
Identify the source of this Sanskrit quote:
"tatrasthaḥ pālayetsattvānabhisamayabodhanaiḥ / bodhisattvaniyāmeṣu pratiṣṭhāya prabodhayet //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tatrasthaḥ pālayetsattvānabhisamayabodhanaiḥ / bodhisattvaniyāmeṣu pratiṣṭhāya prabodhayet //
|
तत्रस्थः पालयेत्सत्त्वानभिसमयबोधनैः । बोधिसत्त्वनियामेषु प्रतिष्ठाय प्रबोधयेत् ॥
|
devotional
|
Unknown
|
108 Buddhist stotras
|
26
|
37
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
|
dd20672ebb1c
|
Identify the source of this Sanskrit quote:
"aprameyamasaṃkhyeyamacintyamanidarśanam / svayamevātmanātmānaṃ tvameva jñātumarhasi //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
aprameyamasaṃkhyeyamacintyamanidarśanam / svayamevātmanātmānaṃ tvameva jñātumarhasi //
|
अप्रमेयमसंख्येयमचिन्त्यमनिदर्शनम् । स्वयमेवात्मनात्मानं त्वमेव ज्ञातुमर्हसि ॥
|
devotional
|
Unknown
|
108 Buddhist stotras
|
1
|
151
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
|
635554c58ab7
|
Identify the source of this Sanskrit quote:
"ugraseno 'bhiṣiktaś ca kṛtā dvāravatī mayā /"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
ugraseno 'bhiṣiktaś ca kṛtā dvāravatī mayā /
|
उग्रसेनो ऽभिषिक्तश् च कृता द्वारवती मया ।
|
epic
|
Unknown
|
Harivaṃśa, Appendix I
|
11073
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
|
|
ac60687ee37c
|
Identify the source of this Sanskrit quote:
"purā kṛtayugasyādau brahmā lokapitāmahaḥ / utpādayitvā sakalaṃ bhūtagrāmaṃ caturvidham"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
purā kṛtayugasyādau brahmā lokapitāmahaḥ / utpādayitvā sakalaṃ bhūtagrāmaṃ caturvidham
|
पुरा कृतयुगस्यादौ ब्रह्मा लोकपितामहः । उत्पादयित्वा सकलं भूतग्रामं चतुर्विधम्
|
purana
|
Unknown
|
Revākhāṇḍa of the Vāyupurāṇa (RKV)
|
39
|
5
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_revAkhANDa-of-the-vAyupurANa-rkv.xml
|
14a3950a5ded
|
Identify the source of this Sanskrit quote:
"etat tat triśikhaṃ jñeyaṃ tricīrākāra iti punaḥ / eṣā mudrā mahāmudrā mañjughoṣasya dhīmataḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
etat tat triśikhaṃ jñeyaṃ tricīrākāra iti punaḥ / eṣā mudrā mahāmudrā mañjughoṣasya dhīmataḥ
|
एतत् तत् त्रिशिखं ज्ञेयं त्रिचीराकार इति पुनः । एषा मुद्रा महामुद्रा मञ्जुघोषस्य धीमतः
|
kavya
|
Unknown
|
Mañjuśrīmūlakalpa
|
35
|
47
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_maJjuzrImUlakalpa.xml
|
444f8c91176c
|
Identify the source of this Sanskrit quote:
"tad bhavān māṃ samālokya samanvāhartum arhati / sadāhaṃ bhavatā śāstaḥ śaraṇe samupasthitaḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tad bhavān māṃ samālokya samanvāhartum arhati / sadāhaṃ bhavatā śāstaḥ śaraṇe samupasthitaḥ
|
तद् भवान् मां समालोक्य समन्वाहर्तुम् अर्हति । सदाहं भवता शास्तः शरणे समुपस्थितः
|
kavya
|
Unknown
|
Sabhikasaugataśāsanapravrajyāvratacaraṇaparivarta
|
212
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_sabhikasaugatazAsanapravrajyAvratacaraNaparivarta.xml
|
|
5b4ae0beb732
|
Identify the source of this Sanskrit quote:
"stambe jātā adhi bāle rodākām̐ rudatīṃ tvat | durṇāmnīḥ sarvāḥ santokā nāśayāmaḥ sadānvāḥ ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
stambe jātā adhi bāle rodākām̐ rudatīṃ tvat | durṇāmnīḥ sarvāḥ santokā nāśayāmaḥ sadānvāḥ ||
|
स्तम्बे जाता अधि बाले रोदाकाꣳ रुदतीं त्वत् । दुर्णाम्नीः सर्वाः सन्तोका नाशयामः सदान्वाः ॥
|
veda
|
Unknown
|
Paippalāda-Saṃhitā
|
17
|
12
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_paippalAdasaMhitA.xml
|
42dd2168cc28
|
Identify the source of this Sanskrit quote:
"svasvakulavratācārasaṃratā dharmacāriṇaḥ / sarve tasya jagadbhartuḥ sarvalomavilāśritāḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
svasvakulavratācārasaṃratā dharmacāriṇaḥ / sarve tasya jagadbhartuḥ sarvalomavilāśritāḥ //
|
स्वस्वकुलव्रताचारसंरता धर्मचारिणः । सर्वे तस्य जगद्भर्तुः सर्वलोमविलाश्रिताः ॥
|
shastra
|
Unknown
|
Guṇakāraṇḍavyūhasūtra
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_guNakAraNDavyUhasUtra.xml
|
||
45752f5f5079
|
Identify the source of this Sanskrit quote:
"añjanaguṭikāpādukasiddhiḥ siddhauṣadhimaṇimantraviśuddhiḥ / siddhayati yakṣastrīpuraveśaḥ tuṣyasi yasya tvaṃ lokeśa //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
añjanaguṭikāpādukasiddhiḥ siddhauṣadhimaṇimantraviśuddhiḥ / siddhayati yakṣastrīpuraveśaḥ tuṣyasi yasya tvaṃ lokeśa //
|
अञ्जनगुटिकापादुकसिद्धिः सिद्धौषधिमणिमन्त्रविशुद्धिः । सिद्धयति यक्षस्त्रीपुरवेशः तुष्यसि यस्य त्वं लोकेश ॥
|
devotional
|
Unknown
|
108 Buddhist stotras
|
14
|
12
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
|
d7e39d1f1433
|
Identify the source of this Sanskrit quote:
"yaṃ vinindrā jitaśvāsāḥ saṃtuṣṭāḥ samadarśinaḥ / jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
yaṃ vinindrā jitaśvāsāḥ saṃtuṣṭāḥ samadarśinaḥ / jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ
|
यं विनिन्द्रा जितश्वासाः संतुष्टाः समदर्शिनः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः
|
purana
|
Unknown
|
Kūrmapurāṇa
|
KūrmP_1,10.67
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_kUrmapurANa.xml
|
|
ac2e81b4a832
|
Identify the source of this Sanskrit quote:
"pūjayetpūrvavidhinā japahomārcane rataḥ dhyāyanneva mahādevi svacchandaṃ parameśvaram //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
pūjayetpūrvavidhinā japahomārcane rataḥ dhyāyanneva mahādevi svacchandaṃ parameśvaram //
|
पूजयेत्पूर्वविधिना जपहोमार्चने रतः ध्यायन्नेव महादेवि स्वच्छन्दं परमेश्वरम् ॥
|
tantra
|
Unknown
|
Svacchandatantra [or Svacchandabhairavatantra]
|
9
|
48
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_svacchandatantra.xml
|
d2faad1bd8b0
|
Identify the source of this Sanskrit quote:
"īje 'nu-yajñaṃ vidhinā agni-hotrādi-lakṣaṇaiḥ / prākṛtair vaikṛtair yajñair dravya-jñāna-kriyeśvaram"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
īje 'nu-yajñaṃ vidhinā agni-hotrādi-lakṣaṇaiḥ / prākṛtair vaikṛtair yajñair dravya-jñāna-kriyeśvaram
|
ईजे ऽनु-यज्ञं विधिना अग्नि-होत्रादि-लक्षणैः । प्राकृतैर् वैकृतैर् यज्ञैर् द्रव्य-ज्ञान-क्रियेश्वरम्
|
purana
|
Unknown
|
Bhāgavatapurāṇa
|
10
|
84
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_bhAgavatapurANa.xml
|
315e02526b2a
|
Identify the source of this Sanskrit quote:
"adyaprabhṛti devendram ajitendriyam asthiram kṣatriyā vājimedhena na yakṣyantīti śaunaka //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
adyaprabhṛti devendram ajitendriyam asthiram kṣatriyā vājimedhena na yakṣyantīti śaunaka //
|
अद्यप्रभृति देवेन्द्रम् अजितेन्द्रियम् अस्थिरम् क्षत्रिया वाजिमेधेन न यक्ष्यन्तीति शौनक ॥
|
epic
|
Unknown
|
Harivaṃśa constituted text with star passages
|
118
|
17
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_harivaMza.xml
|
4648b0265bb1
|
Identify the source of this Sanskrit quote:
"svātmany eva pare bhaktā mānti harṣeṇa na kvacit"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
svātmany eva pare bhaktā mānti harṣeṇa na kvacit
|
स्वात्मन्य् एव परे भक्ता मान्ति हर्षेण न क्वचित्
|
devotional
|
Utpaladeva
|
Śivastotrāvali
|
17
|
32
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_utpaladeva-zivastotrAvali.xml
|
00f93d675664
|
Identify the source of this Sanskrit quote:
"guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā //
|
गुरुषु त्व् अभ्यतीतेषु विना वा तैर् गृहे वसन् आत्मनो वृत्तिम् अन्विच्छन् गृह्णीयात् साधुतः सदा ॥
|
kavya
|
Unknown
|
Manusmṛti
|
4
|
252
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_manusmRti.xml
|
4591f7c644e7
|
Identify the source of this Sanskrit quote:
"hiraṇyabāho subhage sūryavarṇe vapuṣṭame | rutaṃ gacchati niṣkṛtiḥ semaṃ niṣkṛdhi pūruṣam ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
hiraṇyabāho subhage sūryavarṇe vapuṣṭame | rutaṃ gacchati niṣkṛtiḥ semaṃ niṣkṛdhi pūruṣam ||
|
हिरण्यबाहो सुभगे सूर्यवर्णे वपुष्टमे । रुतं गच्छति निष्कृतिः सेमं निष्कृधि पूरुषम् ॥
|
veda
|
Unknown
|
Paippalāda-Saṃhitā
|
6
|
4
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_paippalAdasaMhitA.xml
|
13b3a19fe508
|
Identify the source of this Sanskrit quote:
"tasmin dṛḍhair dāśarathau priyaprakathanair mithaḥ / jughūrṇur madhurair āśā mṛduvaṃśasvanair iva //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tasmin dṛḍhair dāśarathau priyaprakathanair mithaḥ / jughūrṇur madhurair āśā mṛduvaṃśasvanair iva //
|
तस्मिन् दृढैर् दाशरथौ प्रियप्रकथनैर् मिथः । जुघूर्णुर् मधुरैर् आशा मृदुवंशस्वनैर् इव ॥
|
kavya
|
Bhāskarakaṇṭha
|
Mokṣopāyaṭīkā
|
1
|
3
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_bhAskarakaNTha-mokSopAyaTIkA.xml
|
f5de82d91777
|
Identify the source of this Sanskrit quote:
"śuddha-nāma yāra mukhe tāra dṛḍha mana / kṛṣṇa haite vicalita nahe eka kṣaṇa"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
śuddha-nāma yāra mukhe tāra dṛḍha mana / kṛṣṇa haite vicalita nahe eka kṣaṇa
|
शुद्ध-नाम यार मुखे तार दृढ मन । कृष्ण हैते विचलित नहे एक क्षण
|
kavya
|
Bhaktivinoda (1838-1914) Kedāranāthadatta
|
Harināmacintāmaṇi
|
9
|
45
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_bhaktivinoda-harinAmacintAmaNi.xml
|
77b27a55e854
|
Identify the source of this Sanskrit quote:
"caranti caturambhodhivelodyāneṣu dantinaḥ cakravālādrikuñjeṣu kundabhāso guṇāś ca te //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
caranti caturambhodhivelodyāneṣu dantinaḥ cakravālādrikuñjeṣu kundabhāso guṇāś ca te //
|
चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश् च ते ॥
|
kavya
|
Daṇḍin
|
Kāvyādarśa, 1, 2.1-144, 2.310-368
|
2
|
99
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_daNDin-kAvyAdarza1--2.1-144--2.310-368.xml
|
2b3e61a5dd39
|
Identify the source of this Sanskrit quote:
"kṛtvā tu pūrvavat samyak vediṃ kuryāttu madhyataḥ / caturhastaṃ dvihastaṃ vā ekahastocchrayaṃ mane"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
kṛtvā tu pūrvavat samyak vediṃ kuryāttu madhyataḥ / caturhastaṃ dvihastaṃ vā ekahastocchrayaṃ mane
|
कृत्वा तु पूर्ववत् सम्यक् वेदिं कुर्यात्तु मध्यतः । चतुर्हस्तं द्विहस्तं वा एकहस्तोच्छ्रयं मने
|
kavya
|
Unknown
|
Viṣvaksenasaṃhitā
|
35
|
21
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_viSvaksenasaMhitA.xml
|
c52bc55ab5d1
|
Identify the source of this Sanskrit quote:
"saṃsārapārakoṭisthaḥ kṛtakṛtyaḥ sthalasthitaḥ / kaivalyajñānaniṣṭhiyutaḥ prajñāśastro vidāraṇaḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
saṃsārapārakoṭisthaḥ kṛtakṛtyaḥ sthalasthitaḥ / kaivalyajñānaniṣṭhiyutaḥ prajñāśastro vidāraṇaḥ //
|
संसारपारकोटिस्थः कृतकृत्यः स्थलस्थितः । कैवल्यज्ञाननिष्ठियुतः प्रज्ञाशस्त्रो विदारणः ॥
|
devotional
|
Unknown
|
108 Buddhist stotras
|
108
|
54
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
|
1bd9fddb073f
|
Identify the source of this Sanskrit quote:
"bahudhā vyajyate cāsau kalpamanvantarādiṣu bhinnaśca janmabhedaiśca pañcāśadbhiśca bhūtale //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
bahudhā vyajyate cāsau kalpamanvantarādiṣu bhinnaśca janmabhedaiśca pañcāśadbhiśca bhūtale //
|
बहुधा व्यज्यते चासौ कल्पमन्वन्तरादिषु भिन्नश्च जन्मभेदैश्च पञ्चाशद्भिश्च भूतले ॥
|
tantra
|
Unknown
|
Svacchandatantra [or Svacchandabhairavatantra]
|
10
|
870
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_svacchandatantra.xml
|
5188896d515c
|
Identify the source of this Sanskrit quote:
"doṣamapi guṇavati jane dṛṣṭvā guṇarāgiṇo na khidyante / prītyaiva śaśini patitaṃ paśyati lokaḥ kalaṅkamapi //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
doṣamapi guṇavati jane dṛṣṭvā guṇarāgiṇo na khidyante / prītyaiva śaśini patitaṃ paśyati lokaḥ kalaṅkamapi //
|
दोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते । प्रीत्यैव शशिनि पतितं पश्यति लोकः कलङ्कमपि ॥
|
kavya
|
Vallabhadeva
|
Subhāṣitāvali 1-1040
|
0244
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_vallabhadeva-subhASitAvali-1-1040.xml
|
|
e73a681eb808
|
Identify the source of this Sanskrit quote:
"kva cid vāditranṛttāni sevyante muditair janaiḥ rudyate cāparair ārtair dhārāśrunayanānanaiḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
kva cid vāditranṛttāni sevyante muditair janaiḥ rudyate cāparair ārtair dhārāśrunayanānanaiḥ
|
क्व चिद् वादित्रनृत्तानि सेव्यन्ते मुदितैर् जनैः रुद्यते चापरैर् आर्तैर् धाराश्रुनयनाननैः
|
epic
|
Vālmīki
|
Rāmāyaṇa
|
7
|
020
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_rAmAyaNa.xml
|
550c6eb00ad0
|
Identify the source of this Sanskrit quote:
"saumitrir api tāḥ sarvā mātḥn samprekṣya duḥkhitaḥ / abhyavādayatāsaktaṃ śanai rāmād anantaram"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
saumitrir api tāḥ sarvā mātḥn samprekṣya duḥkhitaḥ / abhyavādayatāsaktaṃ śanai rāmād anantaram
|
सौमित्रिर् अपि ताः सर्वा मात्ःन् सम्प्रेक्ष्य दुःखितः । अभ्यवादयतासक्तं शनै रामाद् अनन्तरम्
|
epic
|
Vālmīki
|
Rāmāyaṇa-southern-2
|
2
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_vAlmIki-rAmAyaNa-southern-2.xml
|
|
0d99a41ee87e
|
Identify the source of this Sanskrit quote:
"vajradhāto mahāguhya vajraguhya suguhyadhṛk / vajrasūkṣma mahādhyāna vajrakārya namo 'stu te //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
vajradhāto mahāguhya vajraguhya suguhyadhṛk / vajrasūkṣma mahādhyāna vajrakārya namo 'stu te //
|
वज्रधातो महागुह्य वज्रगुह्य सुगुह्यधृक् । वज्रसूक्ष्म महाध्यान वज्रकार्य नमो ऽस्तु ते ॥
|
devotional
|
Unknown
|
108 Buddhist stotras
|
44
|
9
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
|
af167f4c64a5
|
Identify the source of this Sanskrit quote:
"bhava-kāṣṭha-mayī nāma nauke hṛdayavaty asi parakīyair aparathā katham ākṛṣyase guṇaiḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
bhava-kāṣṭha-mayī nāma nauke hṛdayavaty asi parakīyair aparathā katham ākṛṣyase guṇaiḥ //
|
भव-काष्ठ-मयी नाम नौके हृदयवत्य् असि परकीयैर् अपरथा कथम् आकृष्यसे गुणैः ॥
|
kavya
|
Vidyākara
|
Subhāṣitaratnakośa
|
33
|
88
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_vidyAkara-subhASitaratnakoza.xml
|
d3758200fc70
|
Identify the source of this Sanskrit quote:
"ṣaṣṭī gurau tṛtīyā jñe 'ṣṭamī śukre śanaiścare / navamī pañcamī bhaume dagdhayogāḥ prakīrtitāḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
ṣaṣṭī gurau tṛtīyā jñe 'ṣṭamī śukre śanaiścare / navamī pañcamī bhaume dagdhayogāḥ prakīrtitāḥ
|
षष्टी गुरौ तृतीया ज्ञे ऽष्टमी शुक्रे शनैश्चरे । नवमी पञ्चमी भौमे दग्धयोगाः प्रकीर्तिताः
|
purana
|
Unknown
|
Nāradapurāṇa (or Nāradīyapurāṇa)
|
1
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_nAradapurANa.xml
|
|
898c37ac6c6b
|
Identify the source of this Sanskrit quote:
"tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān //
|
तम् एवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् रामः कृतात्मा भरतं समाश्वासयद् आत्मवान् ॥
|
epic
|
Vālmīki
|
Rāmāyaṇa-rev-2-3
|
2
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_vAlmIki-rAmAyaNa-rev-2-3.xml
|
|
b749010de0fe
|
Identify the source of this Sanskrit quote:
"iyanmātram idaṃ sthūlaṃ śarīraṃ vāgvidāṃ vara / randhreṇa tantutanunā kathaṃ praviśati prabho //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
iyanmātram idaṃ sthūlaṃ śarīraṃ vāgvidāṃ vara / randhreṇa tantutanunā kathaṃ praviśati prabho //
|
इयन्मात्रम् इदं स्थूलं शरीरं वाग्विदां वर । रन्ध्रेण तन्तुतनुना कथं प्रविशति प्रभो ॥
|
kavya
|
Anonymus Casmiriensis
|
Mokṣopāya
|
3
|
40
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_mokSopAya.xml
|
5f6ed2755a86
|
Identify the source of this Sanskrit quote:
"muktirmukhyaphalaṃ jñasya bhaktistatsādhanatvataḥ / bhaktasya bhaktirmukhyaiva muktiḥ syādānuṣaṅgikī"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
muktirmukhyaphalaṃ jñasya bhaktistatsādhanatvataḥ / bhaktasya bhaktirmukhyaiva muktiḥ syādānuṣaṅgikī
|
मुक्तिर्मुख्यफलं ज्ञस्य भक्तिस्तत्साधनत्वतः । भक्तस्य भक्तिर्मुख्यैव मुक्तिः स्यादानुषङ्गिकी
|
kavya
|
Narahari
|
Bodhasāra
|
13
|
38
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_narahari-bodhasAra.xml
|
d81ffef18acb
|
Identify the source of this Sanskrit quote:
"yā gatistulakūṭānāṃ kāṃsyakūṭāna yā gatiḥ / tāṃ gatiṃ pratigacchedyo dharmabhāṇakamatikramet"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
yā gatistulakūṭānāṃ kāṃsyakūṭāna yā gatiḥ / tāṃ gatiṃ pratigacchedyo dharmabhāṇakamatikramet
|
या गतिस्तुलकूटानां कांस्यकूटान या गतिः । तां गतिं प्रतिगच्छेद्यो धर्मभाणकमतिक्रमेत्
|
shastra
|
Unknown
|
Saddharmapuṇḍarīkasūtra
|
21
|
4
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_saddharmapuNDarIkasUtra.xml
|
93764e96d12a
|
Identify the source of this Sanskrit quote:
"iti pragalbhaṃ raghuṇā samīritaṃ vaco niśamyādhipatir divaukasām nivartayām āsa rathaṃ savismayaḥ pracakrame ca prativaktum uttaram //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
iti pragalbhaṃ raghuṇā samīritaṃ vaco niśamyādhipatir divaukasām nivartayām āsa rathaṃ savismayaḥ pracakrame ca prativaktum uttaram //
|
इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर् दिवौकसाम् निवर्तयाम् आस रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुम् उत्तरम् ॥
|
kavya
|
Kālidāsa
|
Raghuvaṃśa
|
3
|
47
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_kAlidAsa-raghuvaMza.xml
|
dc406ef58d09
|
Identify the source of this Sanskrit quote:
"ayoddheva durmada ā hi juhve mahāvīraṃ tu vibādham ṛjīṣam | nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
ayoddheva durmada ā hi juhve mahāvīraṃ tu vibādham ṛjīṣam | nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ ||
|
अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तु विबाधम् ऋजीषम् । नातारीद् अस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥
|
veda
|
Unknown
|
Paippalāda-Saṃhitā
|
12
|
12
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_paippalAdasaMhitA.xml
|
90e331e070fa
|
Identify the source of this Sanskrit quote:
"eṣā vācā buddhavācā gaveṣitvā diśo daśa / na labhyate 'nuttaraiṣā na labdhā na ca lapsyate"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
eṣā vācā buddhavācā gaveṣitvā diśo daśa / na labhyate 'nuttaraiṣā na labdhā na ca lapsyate
|
एषा वाचा बुद्धवाचा गवेषित्वा दिशो दश । न लभ्यते ऽनुत्तरैषा न लब्धा न च लप्स्यते
|
shastra
|
Unknown
|
Samādhirājasūtra
|
32
|
10
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_samAdhirAjasUtra.xml
|
02074f64a394
|
Identify the source of this Sanskrit quote:
"napā̍tā̱ śava̍so ma̱haḥ sū̱nū dakṣa̍sya su̱kratū̍ | sṛ̱pradā̍nū i̱ṣo vāstv adhi̍ kṣitaḥ ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
napā̍tā̱ śava̍so ma̱haḥ sū̱nū dakṣa̍sya su̱kratū̍ | sṛ̱pradā̍nū i̱ṣo vāstv adhi̍ kṣitaḥ ||
|
नपा̍ता̱ शव̍सो म̱हः सू̱नू दक्ष̍स्य सु̱क्रतू̍ । सृ̱प्रदा̍नू इ̱षो वास्त्व् अधि̍ क्षितः ॥
|
veda
|
Unknown
|
Ṛgveda-Saṃhitā
|
8
|
025
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_Rgveda-edAufrecht.xml
|
d77cd8bcb197
|
Identify the source of this Sanskrit quote:
"atha bālārkasadṛśo dṛptasiṃhagatis tadā dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
atha bālārkasadṛśo dṛptasiṃhagatis tadā dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt
|
अथ बालार्कसदृशो दृप्तसिंहगतिस् तदा दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यम् अब्रवीत्
|
epic
|
Vālmīki
|
Rāmāyaṇa
|
4
|
014
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_rAmAyaNa.xml
|
7e44da875296
|
Identify the source of this Sanskrit quote:
"ā vā̍ta vāhi bheṣa̱jaṁ vi vā̍ta vāhi̱ yad rapa̍ḥ | tvaṁ hi vi̱śvabhe̍ṣajo de̱vānā̍ṁ dū̱ta īya̍se ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
ā vā̍ta vāhi bheṣa̱jaṁ vi vā̍ta vāhi̱ yad rapa̍ḥ | tvaṁ hi vi̱śvabhe̍ṣajo de̱vānā̍ṁ dū̱ta īya̍se ||
|
आ वा̍त वाहि भेष̱जꣳ वि वा̍त वाहि̱ यद् रप̍ः । त्वꣳ हि वि̱श्वभे̍षजो दे̱वाना̍ꣳ दू̱त ईय̍से ॥
|
veda
|
Unknown
|
Ṛgveda-Saṃhitā
|
10
|
137
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_Rgveda-edAufrecht.xml
|
13419f26334a
|
Identify the source of this Sanskrit quote:
"mayā tatam idaṃ sarvaṃ jagad avyakta-mūrtinā | mat-sthāni sarva-bhūtāni na ca ahaṃ teṣv avasthitaḥ ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
mayā tatam idaṃ sarvaṃ jagad avyakta-mūrtinā | mat-sthāni sarva-bhūtāni na ca ahaṃ teṣv avasthitaḥ ||
|
मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न च अहं तेष्व् अवस्थितः ॥
|
kavya
|
Rāmānuja
|
Bhagavadgītābhāṣya
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_rAmAnuja-bhagavadgItAbhASya.xml
|
||
dec9d4f47330
|
Identify the source of this Sanskrit quote:
"tatastasyātmasaṃbhūto divyārupaḥ śubhāṃśabhṛt / bhadramūttirviśuddhāṃgaḥ sulakṣaṇābhimaṇḍitaḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tatastasyātmasaṃbhūto divyārupaḥ śubhāṃśabhṛt / bhadramūttirviśuddhāṃgaḥ sulakṣaṇābhimaṇḍitaḥ //
|
ततस्तस्यात्मसंभूतो दिव्यारुपः शुभांशभृत् । भद्रमूत्तिर्विशुद्धांगः सुलक्षणाभिमण्डितः ॥
|
shastra
|
Unknown
|
Guṇakāraṇḍavyūhasūtra
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_guNakAraNDavyUhasUtra.xml
|
||
8dfa3e5200ec
|
Identify the source of this Sanskrit quote:
"namas+kṛtakṛtāntānta tubhyam+madanamardine | mastakanyastagaṅgāya yathāyuktārthakāriṇe ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
namas+kṛtakṛtāntānta tubhyam+madanamardine | mastakanyastagaṅgāya yathāyuktārthakāriṇe ||
|
नमस्+कृतकृतान्तान्त तुभ्यम्+मदनमर्दिने । मस्तकन्यस्तगङ्गाय यथायुक्तार्थकारिणे ॥
|
devotional
|
Bhaṭṭanārāyaṇa
|
Stavacintāmaṇi
|
91
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_bhaTTanArAyaNa-stavacintAmaNi.xml
|
|
30d904637c00
|
Identify the source of this Sanskrit quote:
"athaitad vindate svāntaṃ saṅkalpād aṇutāṃ svataḥ / tanmātrasattās tasyāṇor etāḥ paśyanti dehakam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
athaitad vindate svāntaṃ saṅkalpād aṇutāṃ svataḥ / tanmātrasattās tasyāṇor etāḥ paśyanti dehakam //
|
अथैतद् विन्दते स्वान्तं सङ्कल्पाद् अणुतां स्वतः । तन्मात्रसत्तास् तस्याणोर् एताः पश्यन्ति देहकम् ॥
|
kavya
|
Anonymus Casmiriensis
|
Mokṣopāya
|
6
|
45
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_mokSopAya.xml
|
e4b5d46f8baa
|
Identify the source of this Sanskrit quote:
"kārāpayantī sugatasya putrā jināna dhātuṣviha pūjamīdṛśīm / yebhirdiśāyo daśa śobhitā yaḥ supuṣpitairvā yatha pārijātaiḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
kārāpayantī sugatasya putrā jināna dhātuṣviha pūjamīdṛśīm / yebhirdiśāyo daśa śobhitā yaḥ supuṣpitairvā yatha pārijātaiḥ
|
कारापयन्ती सुगतस्य पुत्रा जिनान धातुष्विह पूजमीदृशीम् । येभिर्दिशायो दश शोभिता यः सुपुष्पितैर्वा यथ पारिजातैः
|
shastra
|
Unknown
|
Saddharmapuṇḍarīkasūtra
|
1
|
47
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_saddharmapuNDarIkasUtra.xml
|
de90c2f37d98
|
Identify the source of this Sanskrit quote:
"tataste bhadritācārāścaturhmavihāriṇaḥ / poṣadhaṃ saṃvaraṃ dhṛtvā saṃcarama samāhitāḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tataste bhadritācārāścaturhmavihāriṇaḥ / poṣadhaṃ saṃvaraṃ dhṛtvā saṃcarama samāhitāḥ //
|
ततस्ते भद्रिताचाराश्चतुर्ह्मविहारिणः । पोषधं संवरं धृत्वा संचरम समाहिताः ॥
|
shastra
|
Unknown
|
Guṇakāraṇḍavyūhasūtra
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_guNakAraNDavyUhasUtra.xml
|
||
ea7691439813
|
Identify the source of this Sanskrit quote:
"śrīkhaṇḍena sugandhena guṇṭhayeta maheśvaram / tataḥ sugandhapuṣpaiśca śvetaiśca nṛpasattama"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
śrīkhaṇḍena sugandhena guṇṭhayeta maheśvaram / tataḥ sugandhapuṣpaiśca śvetaiśca nṛpasattama
|
श्रीखण्डेन सुगन्धेन गुण्ठयेत महेश्वरम् । ततः सुगन्धपुष्पैश्च श्वेतैश्च नृपसत्तम
|
purana
|
Unknown
|
Revākhāṇḍa of the Vāyupurāṇa (RKV)
|
88
|
3
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_revAkhANDa-of-the-vAyupurANa-rkv.xml
|
62df2a5e3ce1
|
Identify the source of this Sanskrit quote:
"asya dūtī mahāmāyā śrīmadguhyeśvarī parā guhyakālīti nāmena sarvāyudhavimardanī //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
asya dūtī mahāmāyā śrīmadguhyeśvarī parā guhyakālīti nāmena sarvāyudhavimardanī //
|
अस्य दूती महामाया श्रीमद्गुह्येश्वरी परा गुह्यकालीति नामेन सर्वायुधविमर्दनी ॥
|
tantra
|
Unknown
|
Kubjikamatatantra
|
10
|
22
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_kubjikamatatantra.xml
|
988315a010a0
|
Identify the source of this Sanskrit quote:
"praṇavordhvārdhamātrātas+api+aṇave mahate punaḥ | brahmāṇḍāt+api nairguṇyaguṇāya sthāṇave namaḥ ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
praṇavordhvārdhamātrātas+api+aṇave mahate punaḥ | brahmāṇḍāt+api nairguṇyaguṇāya sthāṇave namaḥ ||
|
प्रणवोर्ध्वार्धमात्रातस्+अपि+अणवे महते पुनः । ब्रह्माण्डात्+अपि नैर्गुण्यगुणाय स्थाणवे नमः ॥
|
devotional
|
Bhaṭṭanārāyaṇa
|
Stavacintāmaṇi
|
7
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_bhaTTanArAyaNa-stavacintAmaNi.xml
|
|
20576892335b
|
Identify the source of this Sanskrit quote:
"catasraḥ pañcamabāgīyā navadhā vibhajya yatra vkāpi pañcadaśabhāgīyāḥ kṣeptavyāḥ tatrāpi mantrepadhānasaukaryārthaṃ prādeśa ucyate / ātmani dvitīyarītyāṃ madhye dvayamapahāyāṣṭādaśa / aṣṭamyāṃ ca rītyāṃ aṣṭādaśa / evaṃ dviśataḥ prastāraḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
catasraḥ pañcamabāgīyā navadhā vibhajya yatra vkāpi pañcadaśabhāgīyāḥ kṣeptavyāḥ tatrāpi mantrepadhānasaukaryārthaṃ prādeśa ucyate / ātmani dvitīyarītyāṃ madhye dvayamapahāyāṣṭādaśa / aṣṭamyāṃ ca rītyāṃ aṣṭādaśa / evaṃ dviśataḥ prastāraḥ //
|
चतस्रः पञ्चमबागीया नवधा विभज्य यत्र व्कापि पञ्चदशभागीयाः क्षेप्तव्याः तत्रापि मन्त्रेपधानसौकर्यार्थं प्रादेश उच्यते । आत्मनि द्वितीयरीत्यां मध्ये द्वयमपहायाष्टादश । अष्टम्यां च रीत्यां अष्टादश । एवं द्विशतः प्रस्तारः ॥
|
veda
|
Unknown
|
Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_ApastambazulbasUtra.xml
|
||
16eef10432fc
|
Identify the source of this Sanskrit quote:
"yā te mātā yas te pitā bhrātaro ye ca te svāḥ | ajaṃ pañcaudanaṃ paktvā sarve tam upa jīvata ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
yā te mātā yas te pitā bhrātaro ye ca te svāḥ | ajaṃ pañcaudanaṃ paktvā sarve tam upa jīvata ||
|
या ते माता यस् ते पिता भ्रातरो ये च ते स्वाः । अजं पञ्चौदनं पक्त्वा सर्वे तम् उप जीवत ॥
|
veda
|
Unknown
|
Paippalāda-Saṃhitā
|
8
|
19
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_paippalAdasaMhitA.xml
|
28aa227fadfe
|
Identify the source of this Sanskrit quote:
"indra̍ ṛ̱bhubhi̍r vā̱jibhi̍r vā̱jaya̍nn i̱ha stoma̍ṁ jari̱tur upa̍ yāhi ya̱jñiya̍m | śa̱taṁ kete̍bhir iṣi̱rebhi̍r ā̱yave̍ sa̱hasra̍ṇītho adhva̱rasya̱ homa̍ni ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
indra̍ ṛ̱bhubhi̍r vā̱jibhi̍r vā̱jaya̍nn i̱ha stoma̍ṁ jari̱tur upa̍ yāhi ya̱jñiya̍m | śa̱taṁ kete̍bhir iṣi̱rebhi̍r ā̱yave̍ sa̱hasra̍ṇītho adhva̱rasya̱ homa̍ni ||
|
इन्द्र̍ ऋ̱भुभि̍र् वा̱जिभि̍र् वा̱जय̍न्न् इ̱ह स्तोम̍ꣳ जरि̱तुर् उप̍ याहि य̱ज्ञिय̍म् । श̱तꣳ केते̍भिर् इषि̱रेभि̍र् आ̱यवे̍ स̱हस्र̍णीथो अध्व̱रस्य̱ होम̍नि ॥
|
veda
|
Unknown
|
Ṛgveda-Saṃhitā
|
3
|
060
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_Rgveda-edAufrecht.xml
|
aa79441ebbea
|
Identify the source of this Sanskrit quote:
"tato 'bhivādya pitaraṃ mātaraṃ ca janārdanaḥ /"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tato 'bhivādya pitaraṃ mātaraṃ ca janārdanaḥ /
|
ततो ऽभिवाद्य पितरं मातरं च जनार्दनः ।
|
epic
|
Unknown
|
Harivaṃśa, Appendix I
|
7625
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
|
|
63156a264cfb
|
Identify the source of this Sanskrit quote:
"evaṃ te bahuduḥkhāni prabhuktvā bahujanmasu / sadā kleśāgnisaṃtaptā bhrameyurbhavasāgare //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
evaṃ te bahuduḥkhāni prabhuktvā bahujanmasu / sadā kleśāgnisaṃtaptā bhrameyurbhavasāgare //
|
एवं ते बहुदुःखानि प्रभुक्त्वा बहुजन्मसु । सदा क्लेशाग्निसंतप्ता भ्रमेयुर्भवसागरे ॥
|
shastra
|
Unknown
|
Guṇakāraṇḍavyūhasūtra
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_guNakAraNDavyUhasUtra.xml
|
||
ac195dfe49d7
|
Identify the source of this Sanskrit quote:
"aṇumātrakam eva viśvaniṣṭhaṃ ghaṭatāṃ yena bhaveyam arcitā te"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
aṇumātrakam eva viśvaniṣṭhaṃ ghaṭatāṃ yena bhaveyam arcitā te
|
अणुमात्रकम् एव विश्वनिष्ठं घटतां येन भवेयम् अर्चिता ते
|
devotional
|
Utpaladeva
|
Śivastotrāvali
|
12
|
18
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_utpaladeva-zivastotrAvali.xml
|
87f3b47f0b2a
|
Identify the source of this Sanskrit quote:
"yad a̱dbhiḥ pa̍riṣi̱cyase̍ mṛ̱jyamā̍no̱ gabha̍styoḥ | druṇā̍ sa̱dhastha̍m aśnuṣe ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
yad a̱dbhiḥ pa̍riṣi̱cyase̍ mṛ̱jyamā̍no̱ gabha̍styoḥ | druṇā̍ sa̱dhastha̍m aśnuṣe ||
|
यद् अ̱द्भिः प̍रिषि̱च्यसे̍ मृ̱ज्यमा̍नो̱ गभ̍स्त्योः । द्रुणा̍ स̱धस्थ̍म् अश्नुषे ॥
|
veda
|
Unknown
|
Ṛgveda-Saṃhitā
|
9
|
065
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_Rgveda-edAufrecht.xml
|
fc009d6f9ad4
|
Identify the source of this Sanskrit quote:
"pūrvaṃ ca dakṣiṇaṃ caiva uttaraṃ paścimaṃ tathā ūrdhvamūrdhnā tu saṃyuktaṃ kṣakāraṃ tvīśarūpiṇam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
pūrvaṃ ca dakṣiṇaṃ caiva uttaraṃ paścimaṃ tathā ūrdhvamūrdhnā tu saṃyuktaṃ kṣakāraṃ tvīśarūpiṇam //
|
पूर्वं च दक्षिणं चैव उत्तरं पश्चिमं तथा ऊर्ध्वमूर्ध्ना तु संयुक्तं क्षकारं त्वीशरूपिणम् ॥
|
tantra
|
Unknown
|
Svacchandatantra [or Svacchandabhairavatantra]
|
1
|
48
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_svacchandatantra.xml
|
c34aa32d7c02
|
Identify the source of this Sanskrit quote:
"ajñānatīvratimiropahataprakāśās tvaddūṣaṇaṃ prati vinaṣṭadhiyo 'pi santaḥ | tāvat tyajanti na bhavaṃ bhagavaṃs tvayaiva yāvat svaśaktikiraṇair na vibodhitāḥ syuḥ ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
ajñānatīvratimiropahataprakāśās tvaddūṣaṇaṃ prati vinaṣṭadhiyo 'pi santaḥ | tāvat tyajanti na bhavaṃ bhagavaṃs tvayaiva yāvat svaśaktikiraṇair na vibodhitāḥ syuḥ ||
|
अज्ञानतीव्रतिमिरोपहतप्रकाशास् त्वद्दूषणं प्रति विनष्टधियो ऽपि सन्तः । तावत् त्यजन्ति न भवं भगवंस् त्वयैव यावत् स्वशक्तिकिरणैर् न विबोधिताः स्युः ॥
|
devotional
|
Avadhūtasiddha
|
Bhagavadbhaktistotra
|
19
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_avadhUtasiddha-bhagavadbhaktistotra.xml
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.