id
stringlengths 12
12
| prompt
stringlengths 160
3.43k
| quote_text
stringlengths 9
3.28k
| quote_devanagari
stringlengths 7
3.03k
| genre
stringclasses 7
values | author
stringclasses 189
values | text
stringclasses 510
values | chapter
stringclasses 258
values | verse
stringlengths 0
15
| source_format
stringclasses 1
value | source_file
stringclasses 530
values |
---|---|---|---|---|---|---|---|---|---|---|
e7eda34b4221
|
Identify the source of this Sanskrit quote:
"kruddho hi sa mahābāhus trailokyam api nirdahet /"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
kruddho hi sa mahābāhus trailokyam api nirdahet /
|
क्रुद्धो हि स महाबाहुस् त्रैलोक्यम् अपि निर्दहेत् ।
|
epic
|
Unknown
|
Harivaṃśa, Appendix I
|
14767
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
|
|
618f3a3e4d38
|
Identify the source of this Sanskrit quote:
"adarśayat tatra devaṃ yuddhāya samupasthitam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
adarśayat tatra devaṃ yuddhāya samupasthitam //
|
अदर्शयत् तत्र देवं युद्धाय समुपस्थितम् ॥
|
epic
|
Unknown
|
Harivaṃśa, Appendix I
|
14138
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
|
|
bf44c832a067
|
Identify the source of this Sanskrit quote:
"upa kṣvedābhi cālaya vātas tūlam ivaijaya | dadbhiḥ saṃdaśya bāhvor udaddhi muravasthiye ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
upa kṣvedābhi cālaya vātas tūlam ivaijaya | dadbhiḥ saṃdaśya bāhvor udaddhi muravasthiye ||
|
उप क्ष्वेदाभि चालय वातस् तूलम् इवैजय । दद्भिः संदश्य बाह्वोर् उदद्धि मुरवस्थिये ॥
|
veda
|
Unknown
|
Paippalāda-Saṃhitā
|
5
|
34
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_paippalAdasaMhitA.xml
|
ac90e1019ac2
|
Identify the source of this Sanskrit quote:
"sarvabhūtaprasādaś ca mṛtyukālajayas tathā prājāpatyamidaṃ proktam āhaṅkārikamuttamam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
sarvabhūtaprasādaś ca mṛtyukālajayas tathā prājāpatyamidaṃ proktam āhaṅkārikamuttamam //
|
सर्वभूतप्रसादश् च मृत्युकालजयस् तथा प्राजापत्यमिदं प्रोक्तम् आहङ्कारिकमुत्तमम् ॥
|
purana
|
Unknown
|
Liṅgapurāṇa, 1-108
|
1
|
9
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_liGgapurANa1-108.xml
|
aa6f59159d1a
|
Identify the source of this Sanskrit quote:
"savastraṃ pācayetpaścād gandhataile dināvadhi / tato vastrātsamuddhṛtya nigaḍena tule pacet"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
savastraṃ pācayetpaścād gandhataile dināvadhi / tato vastrātsamuddhṛtya nigaḍena tule pacet
|
सवस्त्रं पाचयेत्पश्चाद् गन्धतैले दिनावधि । ततो वस्त्रात्समुद्धृत्य निगडेन तुले पचेत्
|
kavya
|
Nityanāthasiddha [alias Nemanatha]
|
Rasaratnākara
|
Rrā_3,9.35
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_nityanAthasiddha-rasaratnAkara.xml
|
|
995d1e0d119c
|
Identify the source of this Sanskrit quote:
"ña-uttarasamāyuktaṃ śūnyamastakabhūṣitam ma-ṣa-madhyagataṃ gṛhya daśamaṃ kevalaṃ priye //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
ña-uttarasamāyuktaṃ śūnyamastakabhūṣitam ma-ṣa-madhyagataṃ gṛhya daśamaṃ kevalaṃ priye //
|
ञ-उत्तरसमायुक्तं शून्यमस्तकभूषितम् म-ष-मध्यगतं गृह्य दशमं केवलं प्रिये ॥
|
tantra
|
Unknown
|
Kubjikamatatantra
|
7
|
59
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_kubjikamatatantra.xml
|
464cf4708d12
|
Identify the source of this Sanskrit quote:
"mānasīṃ tanum āsthāya bahubhiḥ kāraṇāntaraiḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
mānasīṃ tanum āsthāya bahubhiḥ kāraṇāntaraiḥ //
|
मानसीं तनुम् आस्थाय बहुभिः कारणान्तरैः ॥
|
epic
|
Unknown
|
Harivaṃśa, Appendix I
|
17179
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
|
|
2c0b80ec9d88
|
Identify the source of this Sanskrit quote:
"paramoccagate jīve śākheśe vātha vā sate / vratī viśuddhe nidhane vedaśāstraviśāradaḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
paramoccagate jīve śākheśe vātha vā sate / vratī viśuddhe nidhane vedaśāstraviśāradaḥ
|
परमोच्चगते जीवे शाखेशे वाथ वा सते । व्रती विशुद्धे निधने वेदशास्त्रविशारदः
|
purana
|
Unknown
|
Nāradapurāṇa (or Nāradīyapurāṇa)
|
1
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_nAradapurANa.xml
|
|
d8c9b88200cf
|
Identify the source of this Sanskrit quote:
"yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ / vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ / vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ
|
योगनन्दश्च साम्राज्ये बद्धमूलो ऽभवत्ततः । व्याडिरभ्याययौ तं च गुरवे दत्तदक्षिणः
|
kavya
|
Somadeva
|
Kathāsaritsāgara
|
1
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_somadeva-kathAsaritsAgara.xml
|
|
05d32918f909
|
Identify the source of this Sanskrit quote:
"kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me
|
किं न्व् एतन् मेघसंकाशं पर्वतस्याविदूरतः वृक्षषण्डम् इतो भाति परं कौतूहलं हि मे
|
epic
|
Vālmīki
|
Rāmāyaṇa
|
1
|
027
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_rAmAyaNa.xml
|
46f5cdcf3b21
|
Identify the source of this Sanskrit quote:
"nivṛttā bhogecchā puruṣa-bahu-māno 'pi galitaḥ samānāḥ svar-yātāḥ sapadi suhṛdo jīvita-samāḥ | śanair yaṣṭy utthānaṃ ghana-timira-ruddhe ca nayane aho mūḍhaḥ kāyas tad api maraṇāpāya-cakitaḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
nivṛttā bhogecchā puruṣa-bahu-māno 'pi galitaḥ samānāḥ svar-yātāḥ sapadi suhṛdo jīvita-samāḥ | śanair yaṣṭy utthānaṃ ghana-timira-ruddhe ca nayane aho mūḍhaḥ kāyas tad api maraṇāpāya-cakitaḥ
|
निवृत्ता भोगेच्छा पुरुष-बहु-मानो ऽपि गलितः समानाः स्वर्-याताः सपदि सुहृदो जीवित-समाः । शनैर् यष्ट्य् उत्थानं घन-तिमिर-रुद्धे च नयने अहो मूढः कायस् तद् अपि मरणापाय-चकितः
|
kavya
|
Bhatṛhari
|
Śatakatraya (1. Nītiśataka, 2. Śṛṅgāraśataka, 3. Vairāgyaśataka)
|
3
|
9
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_bhatRhari-zatakatraya.xml
|
245fdababbe0
|
Identify the source of this Sanskrit quote:
"dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk / catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk / catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk //
|
द्वादशाङ्गभवोत्खातो द्वादशाकारशुद्धधृक् । चतुःसत्यनयाकारो अष्टज्ञानावबोधधृक् ॥
|
devotional
|
Unknown
|
108 Buddhist stotras
|
108
|
132
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
|
4a3d940d9a2e
|
Identify the source of this Sanskrit quote:
"śaṅku-pradīpa-antara-bhūs %tri-hastā dīpa-ucchritis sa-%ardha-kara-%trayā ced/ śaṅkos tadā #arka-aṅgula-saṃmitasya tasya prabhā @syāt kiyatī @vada āśu//"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
śaṅku-pradīpa-antara-bhūs %tri-hastā dīpa-ucchritis sa-%ardha-kara-%trayā ced/ śaṅkos tadā #arka-aṅgula-saṃmitasya tasya prabhā @syāt kiyatī @vada āśu//
|
शङ्कु-प्रदीप-अन्तर-भूस् %त्रि-हस्ता दीप-उच्छ्रितिस् स-%अर्ध-कर-%त्रया चेद्। शङ्कोस् तदा #अर्क-अङ्गुल-संमितस्य तस्य प्रभा @स्यात् कियती @वद आशु॥
|
kavya
|
Bhāskara
|
Līlāvatī
|
235
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_bhAskara-lIlAvatI.xml
|
|
327dffb26941
|
Identify the source of this Sanskrit quote:
"sukhaduẖkhādayaś caite dṛśyante yadi vā mukhe / dṛśyante eva tat sādho na tu limpanti te manaḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
sukhaduẖkhādayaś caite dṛśyante yadi vā mukhe / dṛśyante eva tat sādho na tu limpanti te manaḥ //
|
सुखदुẖखादयश् चैते दृश्यन्ते यदि वा मुखे । दृश्यन्ते एव तत् साधो न तु लिम्पन्ति ते मनः ॥
|
kavya
|
Anonymus Casmiriensis
|
Mokṣopāya
|
6
|
121
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_mokSopAya.xml
|
96133f4baf1e
|
Identify the source of this Sanskrit quote:
"tannimajjajjagadidaṃ gambhīre kālasāgare / mṛtyurogajarāgrāhairna kaścidapi budhyate"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tannimajjajjagadidaṃ gambhīre kālasāgare / mṛtyurogajarāgrāhairna kaścidapi budhyate
|
तन्निमज्जज्जगदिदं गम्भीरे कालसागरे । मृत्युरोगजराग्राहैर्न कश्चिदपि बुध्यते
|
purana
|
Unknown
|
Garuḍapurāṇa
|
2
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_garuDapurANa.xml
|
|
b8dc99f0e84b
|
Identify the source of this Sanskrit quote:
"āgma̱nn āpa̍ uśa̱tīr ba̱rhir edaṁ ny a̍dhva̱re a̍sadan deva̱yantī̍ḥ | adhva̍ryavaḥ sunu̱tendrā̍ya̱ soma̱m abhū̍d u vaḥ su̱śakā̍ devaya̱jyā ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
āgma̱nn āpa̍ uśa̱tīr ba̱rhir edaṁ ny a̍dhva̱re a̍sadan deva̱yantī̍ḥ | adhva̍ryavaḥ sunu̱tendrā̍ya̱ soma̱m abhū̍d u vaḥ su̱śakā̍ devaya̱jyā ||
|
आग्म̱न्न् आप̍ उश̱तीर् ब̱र्हिर् एदꣳ न्य् अ̍ध्व̱रे अ̍सदन् देव̱यन्ती̍ः । अध्व̍र्यवः सुनु̱तेन्द्रा̍य̱ सोम̱म् अभू̍द् उ वः सु̱शका̍ देवय̱ज्या ॥
|
veda
|
Unknown
|
Ṛgveda-Saṃhitā
|
10
|
030
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_Rgveda-edAufrecht.xml
|
53dc241abc36
|
Identify the source of this Sanskrit quote:
"aho bata kuraṅgāṇāṃ tṛṣṇāndhānāṃ pade pade / mamāpi janayantyeva mohaṃ marumarīcikāḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
aho bata kuraṅgāṇāṃ tṛṣṇāndhānāṃ pade pade / mamāpi janayantyeva mohaṃ marumarīcikāḥ
|
अहो बत कुरङ्गाणां तृष्णान्धानां पदे पदे । ममापि जनयन्त्येव मोहं मरुमरीचिकाः
|
kavya
|
Kṣemendra
|
Avadānakalpalatā
|
19
|
17
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_kSemendra-avadAnakalpalatA.xml
|
172ff33fcb1e
|
Identify the source of this Sanskrit quote:
"snātā śucisamācārā namaskṛtya patiṃ śubhe //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
snātā śucisamācārā namaskṛtya patiṃ śubhe //
|
स्नाता शुचिसमाचारा नमस्कृत्य पतिं शुभे ॥
|
epic
|
Unknown
|
Harivaṃśa, Appendix I
|
8222
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
|
|
f9b6184f6867
|
Identify the source of this Sanskrit quote:
"ānarthakyād akāraṇaṃ kartur hi kāraṇāni guṇārtho hi vidhīyate"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
ānarthakyād akāraṇaṃ kartur hi kāraṇāni guṇārtho hi vidhīyate
|
आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते
|
shastra
|
Jaimini
|
Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya
|
1
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_jaimini-mImAMsAsUtra-1-7-comm.xml
|
|
25210c6a0137
|
Identify the source of this Sanskrit quote:
"āgantukāśca bodhavyāḥ gaṇapāśānnibodha me devī nandimahākālau gaṇeśo vṛṣabhastathā //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
āgantukāśca bodhavyāḥ gaṇapāśānnibodha me devī nandimahākālau gaṇeśo vṛṣabhastathā //
|
आगन्तुकाश्च बोधव्याः गणपाशान्निबोध मे देवी नन्दिमहाकालौ गणेशो वृषभस्तथा ॥
|
tantra
|
Unknown
|
Svacchandatantra [or Svacchandabhairavatantra]
|
10
|
1102
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_svacchandatantra.xml
|
084e940bd438
|
Identify the source of this Sanskrit quote:
"ye buddhā lokaguravaḥ putrāstava kṛpālavaḥ / tena tvamasi kalyāṇi sarvasattvapitāmahī //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
ye buddhā lokaguravaḥ putrāstava kṛpālavaḥ / tena tvamasi kalyāṇi sarvasattvapitāmahī //
|
ये बुद्धा लोकगुरवः पुत्रास्तव कृपालवः । तेन त्वमसि कल्याणि सर्वसत्त्वपितामही ॥
|
devotional
|
Unknown
|
108 Buddhist stotras
|
64
|
7
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
|
ea58cb92f5e8
|
Identify the source of this Sanskrit quote:
"nānāvarṇavicitreṣu kāñcanāñcanarājatān /"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
nānāvarṇavicitreṣu kāñcanāñcanarājatān /
|
नानावर्णविचित्रेषु काञ्चनाञ्चनराजतान् ।
|
epic
|
Unknown
|
Harivaṃśa, Appendix I
|
1907
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
|
|
ade4e4d877f1
|
Identify the source of this Sanskrit quote:
"nidhipradīpāṃ pāpaghnīṃ puṇyāṃ paścācchaśiprabhām / dalāgreṣu vakratuṇḍa ekadaṃṣṭramahodarau"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
nidhipradīpāṃ pāpaghnīṃ puṇyāṃ paścācchaśiprabhām / dalāgreṣu vakratuṇḍa ekadaṃṣṭramahodarau
|
निधिप्रदीपां पापघ्नीं पुण्यां पश्चाच्छशिप्रभाम् । दलाग्रेषु वक्रतुण्ड एकदंष्ट्रमहोदरौ
|
purana
|
Unknown
|
Nāradapurāṇa (or Nāradīyapurāṇa)
|
1
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_nAradapurANa.xml
|
|
13453ea161ff
|
Identify the source of this Sanskrit quote:
"devāsuragaṇānāṃ hi yakṣarākṣasapakṣiṇām yatrāvadhyaṃ rākṣasendraṃ rāvaṇaṃ yudhi durjayam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
devāsuragaṇānāṃ hi yakṣarākṣasapakṣiṇām yatrāvadhyaṃ rākṣasendraṃ rāvaṇaṃ yudhi durjayam //
|
देवासुरगणानां हि यक्षराक्षसपक्षिणाम् यत्रावध्यं राक्षसेन्द्रं रावणं युधि दुर्जयम् ॥
|
epic
|
Unknown
|
Harivaṃśa constituted text with star passages
|
31
|
122
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_harivaMza.xml
|
297cd4afbea2
|
Identify the source of this Sanskrit quote:
"vidyujjyotilatākāraṃ vaktramaṇḍalaniḥsṛtam tasya vai hy ātmanaḥ paścāt nit yam eva samabhyaset //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
vidyujjyotilatākāraṃ vaktramaṇḍalaniḥsṛtam tasya vai hy ātmanaḥ paścāt nit yam eva samabhyaset //
|
विद्युज्ज्योतिलताकारं वक्त्रमण्डलनिःसृतम् तस्य वै ह्य् आत्मनः पश्चात् नित् यम् एव समभ्यसेत् ॥
|
tantra
|
Unknown
|
Kubjikamatatantra
|
13
|
15
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_kubjikamatatantra.xml
|
c8eef1ca5074
|
Identify the source of this Sanskrit quote:
"<jewels:: māraṇa> kumāryā taṇḍulīyena stanyena ca niṣecayet / pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
<jewels:: māraṇa> kumāryā taṇḍulīyena stanyena ca niṣecayet / pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ
|
<जेwएल्स्:: मारण> कुमार्या तण्डुलीयेन स्तन्येन च निषेचयेत् । प्रत्येकं सप्तवेलं च तप्ततप्तानि कृत्स्नशः
|
kavya
|
Ḍhuṇḍhukanātha
|
Rasendracintāmaṇi
|
7
|
72
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_DhuNDhukanAtha-rasendracintAmaNi.xml
|
e888d4d5cc2e
|
Identify the source of this Sanskrit quote:
"uttarāphālgunīṃ hastaṃ citrāṃ svātiṃ viśākhakām / anurādhāṃ tathā jyeṣṭhāṃ mūlatārāṃ namāmyaham //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
uttarāphālgunīṃ hastaṃ citrāṃ svātiṃ viśākhakām / anurādhāṃ tathā jyeṣṭhāṃ mūlatārāṃ namāmyaham //
|
उत्तराफाल्गुनीं हस्तं चित्रां स्वातिं विशाखकाम् । अनुराधां तथा ज्येष्ठां मूलतारां नमाम्यहम् ॥
|
devotional
|
Unknown
|
108 Buddhist stotras
|
28
|
41
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_108-buddhist-stotras.xml
|
2c364efe43b9
|
Identify the source of this Sanskrit quote:
"evam ājñāpayāmāsur yādavā utsavotsukāḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
evam ājñāpayāmāsur yādavā utsavotsukāḥ //
|
एवम् आज्ञापयामासुर् यादवा उत्सवोत्सुकाः ॥
|
epic
|
Unknown
|
Harivaṃśa, Appendix I
|
5364
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
|
|
aa085549a62f
|
Identify the source of this Sanskrit quote:
"svābhāviko 'tha sāṃbhogyaḥ kāyo nairmāṇiko 'paraḥ | kāyabhedā hi buddhānāṃ prathamas tu dvayāśrayaḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
svābhāviko 'tha sāṃbhogyaḥ kāyo nairmāṇiko 'paraḥ | kāyabhedā hi buddhānāṃ prathamas tu dvayāśrayaḥ
|
स्वाभाविको ऽथ सांभोग्यः कायो नैर्माणिको ऽपरः । कायभेदा हि बुद्धानां प्रथमस् तु द्वयाश्रयः
|
shastra
|
Asaṅga
|
Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa
|
9
|
60
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_asaGga-mahAyAnasUtrAlaMkAra-comm.xml
|
352da96f3464
|
Identify the source of this Sanskrit quote:
"manīṣitānām arhānāṃ prāptis te 'stu surottama /"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
manīṣitānām arhānāṃ prāptis te 'stu surottama /
|
मनीषितानाम् अर्हानां प्राप्तिस् ते ऽस्तु सुरोत्तम ।
|
epic
|
Unknown
|
Harivaṃśa, Appendix I
|
7503
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_harivaMza-app1.xml
|
|
8d5659e17a97
|
Identify the source of this Sanskrit quote:
"kenāpo anv atanuta kenāhar akṛṇod ruce | uṣasaṃ kenānvaindha kena sāyaṃbhavaṃ dade ||"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
kenāpo anv atanuta kenāhar akṛṇod ruce | uṣasaṃ kenānvaindha kena sāyaṃbhavaṃ dade ||
|
केनापो अन्व् अतनुत केनाहर् अकृणोद् रुचे । उषसं केनान्वैन्ध केन सायंभवं ददे ॥
|
veda
|
Unknown
|
Paippalāda-Saṃhitā
|
16
|
60
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_paippalAdasaMhitA.xml
|
bf5ce4e405b8
|
Identify the source of this Sanskrit quote:
"tasmābhi tehi sada pūjitasya yaścaiva dhāreta prakāśayeta / yaścaiva paribhāṣaṇu tasya kurvate jugupsanāṃ tāḍanabandhanañca //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tasmābhi tehi sada pūjitasya yaścaiva dhāreta prakāśayeta / yaścaiva paribhāṣaṇu tasya kurvate jugupsanāṃ tāḍanabandhanañca //
|
तस्माभि तेहि सद पूजितस्य यश्चैव धारेत प्रकाशयेत । यश्चैव परिभाषणु तस्य कुर्वते जुगुप्सनां ताडनबन्धनञ्च ॥
|
shastra
|
Unknown
|
Sarvatathāgatādhiṣṭhānavyūhasūtra
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_sarvatathAgatAdhiSThAnavyUhasUtra.xml
|
||
9fd726bd1b77
|
Identify the source of this Sanskrit quote:
"kaumārakramamadhyasthā ekavaktrā caturbhujā pustakamaṇḍaludharā akṣasūtravarapradā //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
kaumārakramamadhyasthā ekavaktrā caturbhujā pustakamaṇḍaludharā akṣasūtravarapradā //
|
कौमारक्रममध्यस्था एकवक्त्रा चतुर्भुजा पुस्तकमण्डलुधरा अक्षसूत्रवरप्रदा ॥
|
tantra
|
Unknown
|
Kubjikamatatantra
|
17
|
18
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_kubjikamatatantra.xml
|
30413ed6e4bf
|
Identify the source of this Sanskrit quote:
"mṛgāṇāṃ ca yathā siṃham āśramāṇāṃ gṛhādhipam indriyāṇāṃ mana iva trātāraṃ prāṇināṃ nagam //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
mṛgāṇāṃ ca yathā siṃham āśramāṇāṃ gṛhādhipam indriyāṇāṃ mana iva trātāraṃ prāṇināṃ nagam //
|
मृगाणां च यथा सिंहम् आश्रमाणां गृहाधिपम् इन्द्रियाणां मन इव त्रातारं प्राणिनां नगम् ॥
|
purana
|
Unknown
|
Brahmapurāṇa 1-246
|
80
|
19
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_brahmapurANa-1-246.xml
|
e41775b0bbf1
|
Identify the source of this Sanskrit quote:
"prahasatyatha tatrasthe jane kiṃcidvicintya saḥ / gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
prahasatyatha tatrasthe jane kiṃcidvicintya saḥ / gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau
|
प्रहसत्यथ तत्रस्थे जने किंचिद्विचिन्त्य सः । गोकर्णसदृशौ कृत्वा करावाबद्धसारणौ
|
kavya
|
Somadeva
|
Kathāsaritsāgara
|
1
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_somadeva-kathAsaritsAgara.xml
|
|
bec049c04753
|
Identify the source of this Sanskrit quote:
"samastaviṣayāsvādo bhakteṣv evāsti ko 'py aho"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
samastaviṣayāsvādo bhakteṣv evāsti ko 'py aho
|
समस्तविषयास्वादो भक्तेष्व् एवास्ति को ऽप्य् अहो
|
devotional
|
Utpaladeva
|
Śivastotrāvali
|
1
|
20
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_utpaladeva-zivastotrAvali.xml
|
f76d208cd8ac
|
Identify the source of this Sanskrit quote:
"tato māragaṇān jitvā niḥkleśo vimalendriyaḥ / arhansambodhimāsādya daśabhūmiśvaro bhaveḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tato māragaṇān jitvā niḥkleśo vimalendriyaḥ / arhansambodhimāsādya daśabhūmiśvaro bhaveḥ //
|
ततो मारगणान् जित्वा निःक्लेशो विमलेन्द्रियः । अर्हन्सम्बोधिमासाद्य दशभूमिश्वरो भवेः ॥
|
shastra
|
Unknown
|
Guṇakāraṇḍavyūhasūtra
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_guNakAraNDavyUhasUtra.xml
|
||
eade315f8b67
|
Identify the source of this Sanskrit quote:
"ekasminn avyaye śānte cidākāśe 'male tvayi kuto janma kutaḥ karma kuto 'haṃkāra eva ca //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
ekasminn avyaye śānte cidākāśe 'male tvayi kuto janma kutaḥ karma kuto 'haṃkāra eva ca //
|
एकस्मिन्न् अव्यये शान्ते चिदाकाशे ऽमले त्वयि कुतो जन्म कुतः कर्म कुतो ऽहंकार एव च ॥
|
devotional
|
Unknown
|
Aṣṭāvakragītā
|
15
|
13
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_aSTAvakragItA.xml
|
bf65f789fda8
|
Identify the source of this Sanskrit quote:
"tamārādhayituṃ devaṃ pūjyante sarvakarmasu vrataṃ pāśupataṃ divyaṃ ye caranti jitendriyāḥ //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
tamārādhayituṃ devaṃ pūjyante sarvakarmasu vrataṃ pāśupataṃ divyaṃ ye caranti jitendriyāḥ //
|
तमाराधयितुं देवं पूज्यन्ते सर्वकर्मसु व्रतं पाशुपतं दिव्यं ये चरन्ति जितेन्द्रियाः ॥
|
tantra
|
Unknown
|
Svacchandatantra [or Svacchandabhairavatantra]
|
10
|
1169
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_svacchandatantra.xml
|
46e47c51ebf5
|
Identify the source of this Sanskrit quote:
"viṣṇuśaktiranaupamyā sattvodriktā sthitā sthitau / tadaṃśabhūtā rājānaḥ sarve ca tridivaukasaḥ"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
viṣṇuśaktiranaupamyā sattvodriktā sthitā sthitau / tadaṃśabhūtā rājānaḥ sarve ca tridivaukasaḥ
|
विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थिता स्थितौ । तदंशभूता राजानः सर्वे च त्रिदिवौकसः
|
purana
|
Unknown
|
Kūrmapurāṇa
|
KūrmP_1,49.26
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_kUrmapurANa.xml
|
|
15a6586049f1
|
Identify the source of this Sanskrit quote:
"kulasya tvam abhāvāya kālarātrir ivāgatā aṅgāram upagūhya sma pitā me nāvabuddhavān //"
Please provide: Genre, Author, Text/Work name, Chapter/Canto number (if applicable), and Verse number.
|
kulasya tvam abhāvāya kālarātrir ivāgatā aṅgāram upagūhya sma pitā me nāvabuddhavān //
|
कुलस्य त्वम् अभावाय कालरात्रिर् इवागता अङ्गारम् उपगूह्य स्म पिता मे नावबुद्धवान् ॥
|
epic
|
Vālmīki
|
Rāmāyaṇa-rev-2-3
|
2
|
xml
|
gretil_sanskrit/1_sanskr/tei/sa_vAlmIki-rAmAyaNa-rev-2-3.xml
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.